B 325-35 Keśavīya(jātaka)paddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 325/35
Title: Keśavīya[jātaka]paddhati
Dimensions: 25.1 x 11.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1842
Remarks:
Reel No. B 325-35 Inventory No. 33534
Title Keśavīyajātakapaddhati
Author Keśavācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.1 x 11.2 cm
Folios 6
Lines per Folio 9–12
Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: ke.pa and śivaḥ
Place of Deposit NAK
Accession No. 4/1842
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
natvā vighnapaśāradācyutaśivabramhārkamukhyagrahān
kurve jātakapaddhatiṃ sphuratarāṃ horāvidāṃ prītaye ||
yantrai spaṣṭata(2)ro ʼtra janmasamayo vedyo ʼtra kheṭāḥ sphuṭā
yat pakṣe hi ghaṭan tad udgamaihās tarkṣaṃ saṣadbhaḥ sa ca || 1 ||
rātreḥ śeṣam itaṃ yutaṃ dinadale nāhnogataṃ śeṣakaṃ
(3)viśleṣyaṃ khalu pūrvapaścimanataṃ triṃśacyutaṃ connatam ||
yat pūrvonnataṣaḍbhayuktaravitaḥ paścān natādityato
yal-laṅkodayakaiś ca lagnam iva tan mādhyaṃ sa (4) ṣaḍbhaṃ sukham || 2 ||
(fol. 1v1–4)
End
jīvet kvāpi vibhaṃgariṣṭajaśiśūr iṣṭaṃ vinā mrīyate
vyādyobdaḥ (8) (!) śiśudurastaro pi ca parau kāryā tu no patrikā ||
kāryā praśṇa(!) nimitta pūrvaśakunair akṣan sva mānaṃ dhiyā
horājñena subuddi(1)nā hi bahudod arkaś ca kālo balī || 40 ||
naṃdigrāme keśavo vipravaryo
yo bhūddhorāśāstrasaṃghaṃ vilokya ||
tenokteyaṃ paddhatir jātakīyā
catvāriṃśad vṛttabaddhā subodhyā || 41 || (fol. 5v8–6r2)
Colophon
iti śrīkeśavā(3)cāryaviracite keśavīnāma janmapaddhatiḥ samāptā || (fol. 6r2–3)
Microfilm Details
Reel No. B 325/35
Date of Filming 20-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 10-08-2005
Bibliography