B 325-35 Keśavīya(jātaka)paddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 325/35
Title: Keśavīya[jātaka]paddhati
Dimensions: 25.1 x 11.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1842
Remarks:


Reel No. B 325-35 Inventory No. 33534

Title Keśavīyajātakapaddhati

Author Keśavācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.1 x 11.2 cm

Folios 6

Lines per Folio 9–12

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: ke.pa and śivaḥ

Place of Deposit NAK

Accession No. 4/1842

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

natvā vighnapaśāradācyutaśivabramhārkamukhyagrahān

kurve jātakapaddhatiṃ sphuratarāṃ horāvidāṃ prītaye ||

yantrai spaṣṭata(2)ro ʼtra janmasamayo vedyo ʼtra kheṭāḥ sphuṭā

yat pakṣe hi ghaṭan tad udgamaihās tarkṣaṃ saṣadbhaḥ sa ca || 1 ||

rātreḥ śeṣam itaṃ yutaṃ dinadale nāhnogataṃ śeṣakaṃ

(3)viśleṣyaṃ khalu pūrvapaścimanataṃ triṃśacyutaṃ connatam ||

yat pūrvonnataṣaḍbhayuktaravitaḥ paścān natādityato

yal-laṅkodayakaiś ca lagnam iva tan mādhyaṃ sa (4) ṣaḍbhaṃ sukham || 2 ||

(fol. 1v1–4)

End

jīvet kvāpi vibhaṃgariṣṭajaśiśūr iṣṭaṃ vinā mrīyate

vyādyobdaḥ (8) (!) śiśudurastaro pi ca parau kāryā tu no patrikā || 

kāryā praśṇa(!) nimitta pūrvaśakunair akṣan sva mānaṃ dhiyā

horājñena subuddi(1)nā hi bahudod arkaś ca kālo balī || 40 ||

naṃdigrāme keśavo vipravaryo

yo bhūddhorāśāstrasaṃghaṃ vilokya ||

tenokteyaṃ paddhatir jātakīyā

catvāriṃśad vṛttabaddhā subodhyā || 41 || (fol. 5v8–6r2)

Colophon

iti śrīkeśavā(3)cāryaviracite keśavīnāma janmapaddhatiḥ samāptā || (fol. 6r2–3)

Microfilm Details

Reel No. B 325/35

Date of Filming 20-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 10-08-2005

Bibliography